Hindi, asked by siddhant9337, 2 months ago

अधोलिखित गद्यांश हिन्दी भाशायां अनुवाद क्रीयताम् ।।
एतत् किम? एतत् चित्रम्। अयं रावणः अस्ति। अस्य दशमुखानि सन्ति। विंशति नेत्राणि सन्ति। दश
मुकुदानि
द्वौ हस्तौ स्तः। एकस्मिन् हस्ते खड्गः अस्ति। अयं एक यज्ञोपवीत धारयति। सः घौतवस्त्र धारयति। एतत्
अधोवस्त्रं पीतवर्णम् अस्ति। उपरि च रक्तवर्णम् उत्तरीयम् राजते। द्वौ पादौ स्तः। तस्य पादयोः पादत्राणे
स्तः। अयं लंकेशः अस्ति। सः स्वार्णाभुशणानि अपि धारयति।
अथवा
पाण्डोः पञ्च पुत्राः आसन्। युधिश्वरः ज्येश्वः आसीत् । अन्ये अर्जुनः भीमः नकुलः सहदेवश्च आसन् । तेशा
गुरूः द्रोणाचार्यः आसीत् । ते द्रोणाचार्यात् शिक्षा अगृहणन्। सर्वे युद्ध कला प्रवीणाः अभवन् ।
श्न 12 अधोलिखित प्रश्नाना उत्तर लिखत​

Answers

Answered by saniyabanu580
0

Answer:

It looks like there aren't many great matches for your search

Tip Try using words that might appear on the page that you’re looking for. For example, 'cake recipes' instead of 'how to make a cake'.

Similar questions