India Languages, asked by Wazowski6078, 8 months ago

अधोलिखितं गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देश लिखतु- [10]
सतां जनानां संगतिः सत्संगतिः कथ्यते। मानवः यादृशैः जनैः सह वसति तादृशः एव भवति। सज्जानां सम्पर्केण मनुष्यः भवति उन्नतिं महत्पदं च अलंकरोति। दुर्जनानां संगत्या मनुष्यो दुर्जनो भवति, पतनं विनाशं च प्राप्नोति। अतः मनुष्यस्योपरि संगते: महान् प्रभावो भवति।

Answers

Answered by loyal123
1

Answer:The following written passages are readable and the questions based on it are written Uttarani as per the instruction. [10] Human: randomly born…

Explanation:

Answered by coolthakursaini36
0

अस्य गद्यांशस्य समुचितं शीर्षकं ‘सत्संगति:’

1. केन सम्पर्केण मनुष्यः सज्जन: भवति?

उत्तरम्-> सज्जानां सम्पर्केण मनुष्यः सज्जन: भवति|

2. बाल्यकाले कै: सह संगति: कदापि न करणीया|

उत्तरम्-> बाल्यकाले दुर्जनै: सह संगति: कदापि न करणीया|

3. कासंगति सत्संगति: कथ्यते|

उत्तरम्-> सज्जनानां संगति: सत्संगति: कथ्यते|

4. दुर्जनानां संगत्या मनुष्य: किम् प्राप्नोति|

उत्तरम्-> दुर्जनानां संगत्या मनुष्य: हानय: प्राप्नोति|

5 कस्य संसर्गेण मनुष्योsसवृत्तो भवति|

उत्तरम्-> दुर्जनानां संसर्गेण मनुष्योsसवृत्तो भवति|

1. उत्तरम्-> उपविशन्ति|

2. दुर्जनानाम्|

3. तस्य|

4. क्षीणम्|

Similar questions