India Languages, asked by mobarak7639, 8 months ago

अधोलिखितप्रश्नानां उत्तराणि संस्कृतेन लिखत-

(क) योगः कः कथ्यते?
(ख) मातुः मुखाद् योगशिक्षायाः विषये का श्रुतवती?
(ग) छात्राः कस्मिन् विषये ज्ञातुम् उत्सुकाः सन्ति?
(घ) प्रमाणानि कानि?
(ङ) स्मृतिः का कथ्यते?
(च) निद्रा का भवति?
(छ) योगाङ्गानि कानि?
(ज) अहिंसा का कथ्यते?
(झ) अपरिग्रहः कः भवति?
(अ) के नियमा:?

Answers

Answered by coolthakursaini36
0

अधोलिखितप्रश्नानां उत्तराणि संस्कृतेन लिखत-

(क) योगः कः कथ्यते?

उत्तरम्-> योगः स्वास्थ्यकर: कथ्यते|

(ख) मातुः मुखाद् योगशिक्षायाः विषये का श्रुतवती?

उत्तरम्-> मातुः मुखाद् योगशिक्षायाः विषये सागरिका श्रुतवती|

(ग) छात्राः कस्मिन् विषये ज्ञातुम् उत्सुकाः सन्ति?

उत्तरम्-> छात्राः योगस्य उपयोगिताया: विषये ज्ञातुम् उत्सुकाः सन्ति|

(घ) प्रमाणानि कानि?

उत्तरम्-> प्रमाणानि त्रीणि|

(ङ) स्मृतिः का कथ्यते?

उत्तरम्-> स्मृतिः अनुभूतविषयासम्प्रमोष: कथ्यते|

(च) निद्रा का भवति?

उत्तरम्-> निद्रा अभावप्रत्यालम्बनावृत्ततिर्निद्रा भवति|

(छ) योगाङ्गानि कानि?

उत्तरम्-> योगाङ्गानि अष्टौ|

(ज) अहिंसा का कथ्यते?

उत्तरम्-> अहिंसा प्रतिष्ठायां तत् सन्निधौ वैरत्याग: कथ्यते|

(झ) अपरिग्रहः कः भवति?

उत्तरम्-> अपरिग्रहः धैर्ये जन्मकथन्तासम्बोध: भवति|

(अ) के नियमा:?

उत्तरम्-> शौच, संतोष, तप: स्वाध्यायेश्वर प्रणिधानानि नियमा:|

Similar questions