India Languages, asked by thangsmshanksr, 2 months ago

-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानानाम् उत्तराणि संस्कृतेन लिखत
कश्चन बालकः आसीत् | तस्य पिता निरतां निर्धन: आसीत् | बालक: अध्ययनम् कर्तुम्
इच्छति स्म | किन्तु यस्मिन् गृहे उदरपूर्ति-समस्याया: एव उत्तरं न स्यात् तत्र तस्य
अध्ययनाय व्यवस्था कथम् भवेत् ? अत: बालक: विद्यालयं गच्छत: स्वसम वयस्कान्
बालकान् दृष्ट्वा निश्श्वसिति स्म |
स: स्नेहपर: , मृदुभाषि , उत्साहमूर्तिः च आसीत् | पित्रा सह कार्यं कुर्वन् स: बहूनां
बालानां मैत्रीम् संपादितवान् | ते बाला: तं अक्षराणि अपाठयन् |
1) एकपदेन उत्तरत-
i) बालकस्य पिता कीदृश: आसीत् ?
ii) बालकस्य गृहे कस्या: समाधानं न अस्ति?​

Answers

Answered by niharika101030
3

Answer:

1) बालकस्य पिता निर्धन: आसीत।

I hope it helps (ᵔᴥᵔ)

ᴘʟᴇᴀsᴇ ᴍᴀʀᴋ ᴍᴇ ᴀs ʙʀᴀɪɴʟɪᴇsᴛ ᴀɴᴅ ᴀʟsᴏ ʟɪᴋᴇ ᴍʏ ᴀɴsᴡᴇʀ ʙᴜᴅᴅʏ

Similar questions