Hindi, asked by s13386apooja2833, 1 month ago

अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत – (5)

अजीजः सरलः परिश्रमी च आसीत् |सः स्वामिनः एव सेवायां लीनः आसीत् |एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति | स्वामी चतुरः आसीत् | सः चिन्तयति – अजीजः इव न कोऽपि अन्यः कार्यकुशलः| एषः अवकाशस्य अपि वेतनं ग्रहीष्यति |एवं चिन्तयित्वा स्वामी कथयति- अहम् तुभ्यं अवकाशस्य वेतनस्य च सर्वं धनम् दास्यामि |परम् एतदर्थं त्वं वस्तुद्वयम् आनय – ‘अहह’ , ‘आः’ च इति |

I - एकपदेन उत्तरत – (1x2=2)

(क) कः सरलः परिश्रमी च आसीत् ?

उ०-

(ख) कः चतुरः आसीत् ?

उ०-

II –पूर्णवाक्येन उत्तरत – (2)

(क)सः (स्वामी) किं चिन्तयति ?

उ०-

III निर्देशानुसारम् उत्तरत – (½ x 2 =1 )

(क) “अजीजः सरलः परिश्रमी च आसीत् |” अस्मिन् वाक्ये कः कर्ता ?

उ०-

(ख) “स्वामी चतुरः आसीत् |” अस्मिन् वाक्ये का क्रिया ?

उ० –

Answers

Answered by rawatlaxmikanta
1

मूझे asnwer तो पता है पर संस्कृत में कैसे लिखु?

Similar questions