Hindi, asked by yogeshwarypandey, 2 months ago

अधोलिखितानां गद्यांशं अर्थे लिखत-

प्रदूषणस्य मुख्यं कारणं तु जनसंख्या एव अस्ति।  अन्यत्र कारणमं अस्माकं अशिक्षा अस्ति। उद्योग शालानां धूमः आकाशे प्रसरन्ति,  यानानां अपि धू.मः प्रदूषणं जनयति। उद्योगशालानां वाहनानां च उच्चैः ध्वनिः ध्वनि प्रदूषण जनयति। वायु प्रदूषणेन अनेके रोगाः भवन्ति। अनेन सर्वाधिकः श्वासरोगः भवति। ह्रदयरोगस्यापि मुख्यं कारणं प्रदूषणमेव।​

Answers

Answered by RidhiTulsian
2

Answer:

fgvb vgffffffffffffffffff b              vvv  

Explanation:

Similar questions