India Languages, asked by madhurijirapure, 4 months ago

. अधोलिखितानाम् पदानाम् सन्धि/सन्धि-विच्छेदम् कुरुत - तद्रसम्
1 point
तत् + रसम्
तद् + रस्म
तत+रसम्
तद + रस्म
2. अधोलिखितानाम् पदानाम् सन्धि/सन्धि-विच्छेदम् कुरुत - मयापि
1 point
मय + अपि
मया +अपि
मय+ आपि
मया+आपि
3. अधोलिखितानाम् पदानाम् सन्धि/सन्धि-विच्छेदम् कुरुत - सिकताभिरेव
1 point
सिकता + अभिरेव
सिक + ताभिरेव
सिकताभिः + रेव
सिकताभिः +एव
4. अधोलिखितानाम् पदानाम् सन्धि/सन्धि-विच्छेदम् कुरुत - न+ इच्छामि
1 point
नैच्छामि
नेच्छामि
निच्छामि
नीच्छामि
5. अधोलिखितानाम् पदानाम् सन्धि/सन्धि-विच्छेदम् कुरुत - तत् + एव
1 point
ततीव
अतीव
तदेव
तदीव
6. अधोलिखितानां पदानां प्रकृति प्रत्यय लिखत - श्रुत्वा
1 point
शी + त्वा
श्रु + त्वा
श्रु +क्त्वा
शी + क्त्वा
7. अधोलिखितानां पदानां प्रकृति प्रत्यय लिखत - कृ + अनीयर
1 point
कृनीयम्
करणीयम्
करनीयम्
कारणीयम्
8. अधोलिखितानां पदानां प्रकृति प्रत्यय लिखत - ताड्य + क्त्वा
1 point
ताडित्वा
ताड्यित्वा
ताड्यितुम्
ताड़ीयत्वा
9.अधोलिखितानां पदानां प्रकृति प्रत्यय लिखत - दोग्धुम्
1 point
दोह् + तम्
दुह् + तुमुन्
दुग्ध + तुमुन्
दुह् + तम्
10. अधोलिखितानां पदानां प्रकृति प्रत्यय लिखत - वच् + तव्यत् (नपु.)
1 point
वचतव्यम्
वचनीय
वक्तव्यम्
वक्तुम्
11. अधोलिखितानां समस्तपदानां विग्रहं कुरुत - जलप्रवाहे
1 point
जलेन प्रवाहे
जले प्रवाहे
जलस्य प्रवाहे
जल प्रवाहे
12. अधोलिखितानां समस्तपदानां विग्रहं कुरुत - तपश्चर्यया
1 point
तपेन चर्यया
तपस्य चर्यया
तप: चर्यया
तपो चर्यया
13. अधोलिखितानां समस्तपदानां विग्रहं कुरुत - नयनयुगलम्
1 point
नयनस्य युगलम्
नयनयो: युगलम्
नयने युगलम्
नयनम् युगलम्
14. अधोलिखितानां समस्तपदानां विग्रहं कुरुत - जलोच्छलनध्वनि
1 point
जलस्य उच्छलन ध्वनि
जलो उच्छलन ध्वनि
जल उच्छलन ध्वनि
जले उच्छलन ध्वनि
15. अधोलिखितानां समस्तपदानां विग्रहं कुरुत - सेतुनिर्माणप्रयास:
1 point
सेतु निर्माण प्रयास:
सेतो: निर्माणो प्रयास:
सेतो: निर्माण प्रयास:
सेतु: निर्माणस्य प्रयास:
16. अधोलिखितपदेभ्य: भिन्नप्रकृतिकं पदं चित्वा लिखत - वक्तव्यम् , कर्तव्यम् , सर्वस्वम् , हंतव्यम्
1 point
वक्तव्यम्
कर्तव्यम्
हंतव्यम्
सर्वस्वम्
17. अधोलिखितपदेभ्य: भिन्नप्रकृतिकं पदं चित्वा लिखत - यत्नेन ,वचने , प्रियवाक्यप्रदानेन , मरालेन
1 point
वचने
यत्नेन
मरालेन
प्रियवाक्यप्रदानेन
18. अधोलिखितपदेभ्य: भिन्नप्रकृतिकं पदं चित्वा लिखत - श्रुयताम् , अवधार्यताम् , धनवताम् , क्षम्यताम्
1 point
धनवताम्
अवधार्यताम्
श्रुयताम्
क्षम्यताम्
19. अधोलिखितपदेभ्य: भिन्नप्रकृतिकं पदं चित्वा लिखत - जन्तव: , नद्य: , विभूतय: , परितः
1 point
नद्यः
जनत्वः
परितः
विभूतयः
20. अधोलिखितपदेभ्य: भिन्नप्रकृतिकं पदं चित्वा लिखत - तपोभि: , सिकताभिः, दुर्बुदधिः , कुटुम्बिभि
1 point
सिकताभिः
तपोभिः
दुर्बुदधिः
कुटुम्बिभिः
plz give this sanskrit answer....​

Answers

Answered by RT501F
0

Answer:

ㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤ

Similar questions