India Languages, asked by anmol3572, 9 months ago

अधोलिखिताना प्रश्नानां
(ख) नृपः कम्बलान् केभ्य: दातुं सूचितवान्?
(ग) कम्बलान् अपहर्तुं के चिन्तितवन्तः?
(घ) चौरा: चाणक्यं किम् अपृच्छन्?

Answers

Answered by anamika233
0

Answer:

Sanskrit nhi aati he yarrrrr

Answered by SushmitaAhluwalia
0

Answer:

अधोलिखिताना प्रश्नानां

(ख) नृपः कम्बलान् केभ्य: दातुं सूचितवान्?

एतत् प्रश्नस्य उत्तरम् अस्ति -

 नृपः कम्बलान् दरिद्रेभ्य: दातुं सूचितवान् I

एकपदेन -  दरिद्रेभ्य:

(ग) कम्बलान् अपहर्तुं के चिन्तितवन्तः?

एतत् प्रश्नस्य उत्तरम् अस्ति -

कम्बलान् अपहर्तुं चन्द्रगुप्तस्य चिन्तितवन्तः I

एकपदेन -  चन्द्रगुप्तस्य

(घ) चौरा: चाणक्यं किम् अपृच्छन्?

एतत् प्रश्नस्य उत्तरम् अस्ति -

चौरा: चाणक्यं चाणक्यम् अपृच्छन् I

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: षठदशम: कर्तव्यपालनम् अस्ति-

एतत् प्रश्न गद्यांशेन अस्ति -

चन्द्रगुप्त मगधदेशस्य नृप: असीत्। तस्य मन्त्री: चाणक्य: तपोधन: राजतन्त्रज्ञ: च आसीत्। मन्त्री अपि स एकस्मिन् उटजे निवसति स्म। वैराग्यभावनया स: पूर्ण: आसीत्। एकदा नृपेण चाणक्याय कम्बला: समर्पिता:। तान् कम्बलान् दरिद्वेभ्य: दातुं नृप: सूचितवान्।

Similar questions