India Languages, asked by shubhamgupta7406, 8 months ago

अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत।

भास्करः, मेघमाला, वनानि, मार्गः, वीरः, गगनतलम्, झझावात:, मासः, सायम्।

Answers

Answered by coolthakursaini36
0

भास्करः, मेघमाला, वनानि, मार्गः, वीरः, गगनतलम्, झझावात:, मासः, सायम्।

भास्करः-> पूर्वदिशायां भास्करः उदयति|

मेघमाला -> मेघमाला आकाशम् आच्छादयति|

वनानि-> नगरं परित: वनानि सन्ति| (नगर के चारों ओर वन हैं)

वीरः -> युद्धे वीर: एव जयति| (युद्ध में वीर ही जीतता है)

गगनतलम्-> रात्रौ अन्धकार: गगनतलम् आच्छादयति| (रात में अन्धकार आकाश को ढक लेता है)

झझावात:-> सहसा झझावात: प्रादुरभवत्| (अचानक तूफ़ान शुरू हो गया)

मासः-> एकस्मिन् वर्षे द्वादश मासा: भवन्ति| (एक वर्ष में बारह महीने होते हैं)

सायम्-> अहं सायं उद्याने क्रीडामि| (मैं शाम को पार्क में खेलता हूँ|

Similar questions