India Languages, asked by mghh119, 8 months ago

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत-

पुटानि, कृतवान्, आवेष्टनरूपा, सर्वेभ्यः, ब्रह्माण्डात्, परिभ्रमन्ति।

Answers

Answered by coolthakursaini36
0

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत-

पुटानि, कृतवान्, आवेष्टनरुपा, सर्वेभ्यः, ब्रह्माण्डात्, परिभ्रमन्ति।

पुटानि-> पृथिव्या: सप्त विभागा: “पुटानि” अपि कथ्यन्ते|

कृतवान् -> दाराशिकोह: श्रीमद्भागवतगीताया: अनुवादं फारसीभाषायां कृतवान्|

आवेष्टनरुपा-> सप्तद्वीपा: सप्तसमुद्राणाम् आवेष्टनरुपा सन्ति|

सर्वेभ्यः-> सर्वेभ्य: गुरुभ्य: नम|

ब्रह्माण्डात्-> ब्रह्माण्डात् उल्कानि पिण्डानि धरायां पतन्ति|

परिभ्रमन्ति-> अयं धरा सूर्यं परित: परिभ्रमन्ति|

Answered by capricornusyellow
0

पुटानि, कृतवान्, आवेष्टनरूपा, सर्वेभ्यः, ब्रह्माण्डात्, परिभ्रमन्ति।

Explanation:

  • परिभ्रमन्ति-> अयं धरा सूर्यं परित: परिभ्रमन्ति|
  • सर्वेभ्यः-> सर्वेभ्य: गुरुभ्य: नम|
  • पुटानि-> पृथिव्या: सप्त विभागा: “पुटानि” अपि कथ्यन्ते|
  • अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत-
  • कृतवान् -> दाराशिकोह: श्रीमद्भागवतगीताया: अनुवादं फारसीभाषायां कृतवान्|
  • पुटानि, कृतवान्, आवेष्टनरुपा, सर्वेभ्यः, ब्रह्माण्डात्, परिभ्रमन्ति।
  • आवेष्टनरुपा-> सप्तद्वीपा: सप्तसमुद्राणाम् आवेष्टनरुपा सन्ति|
  • ब्रह्माण्डात्-> ब्रह्माण्डात् उल्कानि पिण्डानि धरायां पतन्ति|

Learn more: ब्रह्माण्डात्-, पिण्डानि

https://brainly.in/question/22210098

Similar questions