India Languages, asked by dpadmaja8785, 8 months ago

अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत-।
भूत्वा, स्थाने, दृश्यते, विद्यते. प्रतीक्षा, दर्शनम्, अन्तिके।

Answers

Answered by abdus5984
0

Answer:

A donor is a high energy orbital with one or more electrons. An acceptor is a low energy orbital with one or more vacancies: A donor is an atom or group of atoms whose highest filled atomic orbital or molecular orbital is

Answered by coolthakursaini36
0

अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत-।

भूत्वा, स्थाने, दृश्यते, विद्यते. प्रतीक्षा, दर्शनम्, अन्तिके।

भूत्वा -> स: तूष्णीं भूत्वा अवदत्|

स्थाने -> अहम् अस्मिन् स्थाने तव प्रतीक्षां करिष्यामि|

दृश्यते -> अत्र तु किमपि न दृश्यते|

विद्यते -> अत्र तु जलं न विद्यते|

प्रतीक्षा -> अहम् अस्मिन् स्थाने तव प्रतीक्षां करिष्यामि|

दर्शनम् -> प्रात: पितरौ दर्शनं करणीय|

अन्तिके -> मम गृहम् अन्तिके एव अस्ति|

Similar questions