India Languages, asked by nandinimohapatra1982, 4 months ago

अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि-
(क) वाचालयतु एनम् आर्यः।
(ख) किमर्थं तेन पदातिना गृहीतः।
(ग) कथं न माम् अभिवादयसि।
(घ) मम तु भुजौ एव प्रहरणम्।
(ङ) अपूर्व इव अत्र ते हर्षो ब्रूहि केन विस्मितः असि?​

Answers

Answered by ÇríSTyBūttĒrfLy
2

Answer:

sorry I can't understand hindi well

Answered by mohammedsinan6499
3

Answer:

1 Answer. Static friction prevents the motion of an object. Kinetic friction prevents the sliding of the object, reducing its speed, making it stop.

Similar questions