CBSE BOARD X, asked by sohan7934, 4 months ago

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत :-
(क) धूर्तमती सा जम्बूक तर्जयन्ती अवदत्।
(ख) व्याघ्रः व्याघ्रमारी एषा इति मत्वा पलायनम् अकरोत्।
(ग) शृगालकृतोत्साहः व्याघ्रः भूयः वनम् आगतवान्।
(घ) पथि सा व्याघ्रमेक ददर्श।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती अवदत्- अधुना एकम् एव व्याघ्रं विभज्य भुज्यताम्।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुः गृहं प्रति चलिता।
(छ) “त्वं व्याघ्रत्रयम् आनेतुं' प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धशृगालक: व्याघ्रः पुनः पलायित:।​

Answers

Answered by Mehlanitin
5

Answer:

(क) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ख) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(घ) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

Similar questions