India Languages, asked by vanshikadudeja2425, 9 months ago

अधोलिखितक्रियापदैः सह कर्तृपदानि योजयत
(क) ....................सञ्जानाना: उपासते।
(ख)........... मधु क्षरन्ति।
(ग) मे....... शिवसंकल्पम् अस्तु।
(घ).................शतं शरदःशृणुयाम।

Answers

Answered by shishir303
0

अधोलिखितक्रियापदैः सह कर्तृपदानि योजयत ...

(क) ...देवा...  सञ्जानाना: उपासते।

(ख) ...ऋतायते... मधु क्षरन्ति।

(ग) मे ...मनः... शिवसंकल्पम् अस्तु।

(घ)  ...प्रब्रवाम्... शतं शरदः शृणुयाम।

पाठस्य अन्य प्रश्नः....

O  सङ्गच्छध्वमं इति मंत्रस्य कस्मात् वेदात् संकलितः?

►सङ्गच्छध्वमं इति मंत्रस्य यजुर्वेदः ग्रंथ संकलितः?

O अस्माकं आकूतिः कीदृशी स्यात्?

► अस्माकं आकूतिः हृदयानि स्यानः स्यात्।

O माध्वीः काः सन्तुः?

► माध्वीः संतोषः सन्तुः।

O पृथ्वीसूक्तम् कस्मिन् वेदे विद्यते?

► पृथ्वीसूक्तम् अथर्ववेदे विद्यते।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions