Hindi, asked by pragatipillewan517, 2 months ago

अधोलिखितम् अनुच्छेदं पठित्वा प्रदतानां प्रश्नानाम् उत्तराणि लिखत- 1*5 (5)

जनवरी मासस्य तृतीये दिवसे १८३१ तमे ख्रिस्ताब्दे महाराष्ट्रस्य नायगांव नाम्नि स्थाने सावित्री अजायत । तस्याः माता लक्ष्मीबाई पिता च खण्डोजी इति अभिहितौ । नववर्षदेशीया सा ज्योतिबाफुले-महोदयेन परिणीता । सः अपि तदानीं त्रयोदशवर्षकल्पः एव आसीत् । सः स्त्रीशिक्षायाः प्रबलः समर्थकः आसीत्।

प्रश्न.31. जनवरी मासस्य कस्मिन् दिवसे सावित्री अजायत ? *

1 point

प्रथमे

द्वितीये

तृतीये

चतुर्थे

प्रश्न.32. नायगांव कस्मिन् प्रदेशे अस्ति? *

1 point

मध्यप्रदेशे

गुजरात-प्रान्ते

पञ्जाब-प्रान्ते

महाराष्ट्रे

प्रश्न.33. विवाहसमये सावित्री कति वर्षीया आसीत् ? *

1 point

सप्त

नव

द्वादश

दश

प्रश्न.34. सः स्त्रीशिक्षायाः कीदृशः समर्थकः आसीत्? *

1 point

प्रबलः

दुर्बलः

निर्बलः

बलवान्

प्रश्न.35. अधोलिखितेषु पदेषु अव्ययपदं नास्ति? *

1 point

एव

तमे



अपि

Answers

Answered by kumarimuskan12345
2

Answer:

prathme please follow me

Answered by Anonymous
0

Answer:

सावित्री

Explanation:

जनवरी मासस्य तृतीये दिवसे १८३१ तमे ख्रिस्ताब्दे महाराष्ट्रस्य नायगांव नाम्नि स्थाने सावित्री अजायत । तस्याः माता लक्ष्मीबाई पिता च खण्डोजी इति अभिहितौ । नववर्षदेशीया सा ज्योतिबाफुले-महोदयेन परिणीता । सः अपि तदानीं त्रयोदशवर्षकल्पः एव आसीत् । सः स्त्रीशिक्षायाः प्रबलः समर्थकः आसीत्।

प्रश्न.31. जनवरी मासस्य कस्मिन् दिवसे सावित्री अजायत ? *

1 point

प्रथमे

द्वितीये

तृतीये

चतुर्थे

उत्तर: तृतीय

प्रश्न.32. नायगांव कस्मिन् प्रदेशे अस्ति? *

1 point

मध्यप्रदेशे

गुजरात-प्रान्ते

पञ्जाब-प्रान्ते

महाराष्ट्रे

उत्तर: महाराष्ट्रे

प्रश्न.33. विवाहसमये सावित्री कति वर्षीया आसीत् ? *

1 point

सप्त

नव

द्वादश

दश

उत्तर: नव

प्रश्न.34. सः स्त्रीशिक्षायाः कीदृशः समर्थकः आसीत्? *

1 point

प्रबलः

दुर्बलः

निर्बलः

बलवान्

उत्तर:प्रबल

प्रश्न.35. अधोलिखितेषु पदेषु अव्ययपदं नास्ति? *

1 point

एव

तमे

अपि

उत्तर: अपि

Similar questions