India Languages, asked by AbhishekA1264, 8 months ago

अधोलिखितम उदाहरणं पठित्वा विभक्तिं संयोज्य पूरयत ।
उदहारण - दशरथ: रामस्य पिता अस्ति। (राम)
(क) राघव: ---------पति: अस्ति। (विमला)
(ख) लक्ष्मी ------- पत्नी अस्ति। (विद्याधर)
(ग) विद्याधर: -------पति अस्ति। (सरला)
(घ) सरला ---------- सखी अस्ति। (नलिनी)

Answers

Answered by vijeshoo7
1

Explanation:

pliuhh

ugfhii

ihygf

jyy

Answered by jayathakur3939
2

अधोलिखितम उदाहरणं पठित्वा विभक्तिं संयोज्य पूरयत ।

उदहारण - दशरथ: रामस्य पिता अस्ति। (राम)

(क) राघवः   विमलायाः  पति: अस्ति। (विमला)

(ख) लक्ष्मी  विद्याधरस्य पत्नी अस्ति। (विद्याधर)

(ग) विद्याधर: सरलायाः पति अस्ति। (सरला)

(घ) सरला नलिन्याः सखी अस्ति। (नलिनी)

Similar questions