India Languages, asked by munniappapatil1413, 8 months ago

अधोलिखितस्य नाट्यांशस्य सप्रसंगं संस्कृत-व्याख्यां करोतु
प्रतापः – कीदृशस्तावद् विजयः? स्वदेशं परित्यक्तुं तु समुद्यत: अस्मि !
द्वितीयसर्वदारः – (उत्थाय साञ्जलिः) नहि नहि महाराज! यत्र-यत्र भवान् गमिष्यति, तत्र-तत्र वयम् अपि अनुगमिष्यामः।
प्रतापः – एवं न वाच्यम् । भवन्तः अत्र स्थित्वा एवं मातृभूमेः सेवां कुर्वन्तु
तृतीयसर्वदारः – नहि भगवन्! अस्माकं सेवाः भवती सह सन्ति । वयं तु भवता सह एव निवत्स्यामः।
प्रतापः – यद् रोचते भवद्भयः, कुर्वन्तु । न अहं भवत: विवशान् करोमि। (महाराणा प्रतापेन सह सर्वे अपि अनुचरा: तत: उत्थाय भिल्लानाम् आवासस्य मध्यत: नि:सरन्ति।)
अथवा
राजा — (आत्मगतम्) कथमेकान्वयो मम ? (प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः।
तापसी — यथा भद्रमुखो भणति । अप्सर: सम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता।
राजा — (अपवार्य) हन्त, द्वितीयमिदमाशाजननम्। (प्रकाशम्) अथ सा तत्रभवती किमाख्यस्य राजर्षे: पत्नी ?
तापसी — कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति ?
राजा — (स्वगतम्) इयं खलु कथा मामेव लक्ष्यीकरोति। यदि तावदस्य शिशोर्मातरं नामतः पृच्छमि ? अथवा अनार्यः परदारव्यवहारः।

Answers

Answered by Anonymous
0

Explanation:

वा

राजा — (आत्मगतम्) कथमेकान्वयो मम ? (प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः।

तापसी — यथा भद्रमुखो भणति । अप्सर: सम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता।

राजा — (अपवार्य) हन्त, द्वितीयमिदमाशाजननम्। (प्रकाशम्) अथ

Answered by coolthakursaini36
0

रूप .........................................................रेखा|

प्रतापः – कीदृशस्तावद् विजयः?................... मध्यत: नि:सरन्ति।

प्रसंग-> प्रस्तुत गद्यांश: अयम् अस्माकं संस्कृतस्य पाठ्य पुस्तकात् ............... इति नाम धेयात् ............ पाठात् गृहीत: अस्ति|

व्याख्या-> प्रताप: कथयति तावत् विजय: कथं भविष्यति स्वदेशं परित्यक्तुं तु समुद्यत: अस्मि! तदा एक: सर्वदार: बद्ध: अंजलि: कथयति नहि महाराज! भवान् यत्र गमिष्यति वयम् अपि तत्र अनुगमिष्याम:| अन्य: सर्वदार: कथयति अस्माकं सेवा भवति सह सन्ति| तदा प्रताप: तान् कथयति यथा रोचते तथैव कुर्वन्तु| न अहं भवत: विवशान् करोमि। तदा प्रतापेण सह सर्वे अनुचरा: तत: नि:सरन्ति|  

Similar questions