India Languages, asked by princey4684, 9 months ago

अधोलिखितस्य पाठ्यपुस्तकात् पठित गद्यांशस्य सप्रसङ्गं हिन्दी भाषायाम् अनुवादं लिखत:
अनन्तरं सर्वे जालेन बद्धाः बभूवुः । ततो यस्य वचनात् तत्र अवलम्बितास्तं सर्वे तिरस्कुर्वन्ति तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच ‘नायमस्य दोषः। विपत्काले विस्मय एवं कापुरुषलक्षणम्। तदत्र धैर्यमवलम्ब्य प्रतिकारश्चन्त्यताम्। इदानीमप्येवं क्रियताम्। सर्वैरेकचित्तीभूय जालमादायोड्डीयताम्।" इति विचिन्त्य सर्वे पक्षिणः जालमादायोत्पतिताः। अनन्तरं स व्याघ्रः सुदूराजालापहारकान् तान् अवलोक्य पश्चात् धावनम् अकरोत्
अथवा
तेन पुनः सैन्यशक्तिसंग्रहकार्यम् आरब्धम्, महासैन्यं सः रचयामास तया सेनया च मुगलशासनं प्रति स्वातन्त्र्ययुद्धं प्रारभत। स्वराज्यस्तच्युतान् अनेकभागान् पुनः हस्तगतान् कृतवान्। तेषु मोही, गोगुन्दा, उदयपुरम् इत्यादयः मुख्या: आसन्। स्वराज्ये शान्तिं संस्थाप्य’चावण्ड’नामकं स्थानं स्वराजधानीम् अकरोत्। तस्मिन् काले "चावण्ड" स्थानं स्थापत्यकलायाः, ललितकलायाः, वाणिज्यस्य, विद्यायाश्च प्रमुखकेन्द्रम् आसीत्

Answers

Answered by ramkrchatra
7

Explanation:

hshsjsjzhzjsisjhsjsjsbd

Answered by Anonymous
3

Answer:

अनन्तरं सर्वे जालेन बद्धाः बभूवुः । ततो यस्य वचनात् तत्र अवलम्बितास्तं सर्वे तिरस्कुर्वन्ति तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच ‘नायमस्य दोषः। विपत्काले विस्मय एवं कापुरुषलक्षणम्। तदत्र धैर्यमवलम्ब्य प्रतिकारश्चन्त्यताम्। इदानीमप्येवं क्रियताम्। सर्वैरेकचित्तीभूय जालमादायोड्डीयताम्।" इति विचिन्त्य सर्वे पक्षिणः जालमादायोत्पतिताः। अनन्तरं स व्याघ्रः सुदूराजालापहारकान् तान् अवलोक्य पश्चात् धावनम् अकरोत्

अथवा

तेन पुनः सैन्यशक्तिसंग्रहकार्यम् आरब्धम्, महासैन्यं सः रचयामास तया सेनया च मुगलशासनं प्रति स्वातन्त्र्ययुद्धं प्रारभत। स्वराज्यस्तच्युतान् अनेकभागान् पुनः हस्तगतान् कृतवान्। तेषु मोही, गोगुन्दा, उदयपुरम् इत्यादयः मुख्या: आसन्। स्वराज्ये शान्तिं संस्थाप्य’चावण्ड’नामकं स्थानं स्वराजधानीम् अकरोत्। तस्मिन् काले "चावण्ड" स्थानं स्थापत्यकलायाः, ललितकलायाः, वाणिज्यस्य, विद्यायाश्च प्रमुखकेन्द्रम् आसीत्

Explanation:

Similar questions