India Languages, asked by avirenivarun, 5 months ago

अधोलिखितवाक्येषु रेखांकितपदानां समासं विग्रह वा प्रदत्तविकल्येभ्यः दिवा लिखात-
प्रत्येकम् अयनस्य अवधिः षण्मासाः।
(अ) प्रति प्रति एकम् (ब) एकम् एकम् प्रति
प्रकृतिः स्नेहेन सहितम् प्रविशति।
(अ) सस्नेहम् (ब) सहितस्नेह
कैलाशे उमाशंकरौ तिष्ठतः।
(अ) उमौ शंकरौ
(ब) उमा च शंकरच
एतत् निर्जनम् वनम् अस्ति।
(अ) जनानाम् अभावः (ब) जनः अभावः
(ग)​

Answers

Answered by shivansh881097
0

Answer:

अधोलिखितवाक्येषु रेखांकितपदानां समासं विग्रह वा प्रदत्तविकल्येभ्यः दिवा लिखात-

प्रत्येकम् अयनस्य अवधिः षण्मासाः।

(अ) प्रति प्रति एकम् (ब) एकम् एकम् प्रति

प्रकृतिः स्नेहेन सहितम् प्रविशति।

(अ) सस्नेहम् (ब) सहितस्नेह

कैलाशे उमाशंकरौ तिष्ठतः।

(अ) उमौ शंकरौ

(ब) उमा च शंकरच

एतत् निर्जनम् वनम् अस्ति।

(अ) जनानाम् अभावः (ब) जनः अभावः

(ग)

Similar questions