अधोनिर्दिष्टेषु पदेषु प्रकृति-प्रत्यय-विभागं कुरुत-
प्रमदितव्यम्, अनवद्यम्, उपास्यम्, अनुशासनम्
Answers
Answered by
1
अधोनिर्दिष्टेषु पदेषु प्रकृति-प्रत्यय-विभागं कुरुत-
प्रमदितव्यम्, अनवद्यम्, उपास्यम्, अनुशासनम्
प्रमदितव्यम्-> प्र उपसर्ग + मद् धातु + तव्यत् प्रत्यय|
अनवद्यम्-> न अवद्यम् (नञ् तत्पुरुष समास)
उपास्यम्-> उप उपसर्ग + आस् धातु + ल्यप्|
अनुशासनम्-> अनु उपसर्ग + शास् धातु + ल्युट् ल्यप्|
उपसर्ग की परिभाषा-> जो शब्दांश शब्दों के पूर्व अर्थात पहले जुड़कर उनके अर्थ में कुछ विशेषता लाते हैं, वे उपसर्ग कहलाते हैं
अव, निस्, निर, दुस्, दुर्, वि, अति, अधि, अभि, सु, उत्, प्रति, परि, उप, आ | यह संस्कृत के उपसर्ग हैं |
Similar questions