Hindi, asked by nirmalatiwari597, 6 months ago

अध्यापिका
मानव:
अध्यापिका
अनुजः
अध्यापिका
मनस्विनी
सुधीर:
शोभनम्, मानव! अधुना त्वं वद-भोजनेन शक्तिः कथं प्राप्यते?
शरीरस्य कोषिकासु या काचित् अपि दुर्बलता भवति, भोजनेन एव परिपूर्यते।
शोभनम् उक्तम्। किं येन-केन अपि भोजनेन शरीरं शक्तिपूर्ण भवति?
नहि आचार्ये! पौष्टिक-भोजनेन।
शोभनम्। कथयन्तु पौष्टिकं भोजनं किं भवति?
अहं कथयामि। पौष्टिकम् अर्थात् संतुलितं भोजनम्।
यस्मिन् भोजने सर्वाणि तत्त्वानि स्युः। यथा-
'प्रोटीन', वसा, खनिजपदार्थाः, जलम्, रूक्षाशा: 'विटामिन' च इति।
शोभनम्। एतैः तत्त्वैः किं भवति?
'प्रोटीन' इति तत्त्वेन नवकोषिकाणां रचना भवति।
'कार्बोहाइड्रेट' वसा च इति अस्मभ्यं नवशक्तिं यच्छतः।
सुष्ठु कथितम्। आदित्य! कथयतु, खनिजपदार्थाः किं
कुर्वन्ति?
खनिजपदार्थे: अस्माकं शरीरं पोषणं लभते। एतेषाम् अभावे
शरीरे अनेके रोगाः भवन्ति।
अध्यापिका
प्रगतिः
अध्यापिका
*
आदित्यः



please translated into Hindi​

Answers

Answered by soniagagan0172
0

Answer:

PLZ WRITE UR QUESTION FULL AND REPOST WE WILL HELF U

Explanation:

Similar questions