अव्ययपदानि चित्वा लिखत-
(क) जगतो यत्र निबद्धं तद्विज्ञेयं पुराणम्। .................
(ख) पुराणप्रभेद एव इतिहास:। ................
(ग) अष्टादश एव श्रुत्यर्थस्मरणात्स्मृतयः। .................
(घ) स च द्विधा परिक्रियापुराकल्पाभ्याम्। .............
(ङ) तत्र वर्णानां स्थान-करण-प्रयत्मादिभि: -
निष्पत्ति निर्णयिनी शिक्षा।
Answers
Answered by
0
अव्ययपदानि चित्वा लिखत-
(क) जगतो यत्र निबद्धं तद्विज्ञेयं पुराणम्। .................
उत्तरम्-> जगतो यत्र निबद्धं तद्विज्ञेयं पुराणम्। ......यत्र...........
(ख) पुराणप्रभेद एव इतिहास:। ................
उत्तरम्-> पुराणप्रभेद एव इतिहास:। .......एव.........
(ग) अष्टादश एव श्रुत्यर्थस्मरणात्स्मृतयः। .................
उत्तरम्-> अष्टादश एव श्रुत्यर्थस्मरणात्स्मृतयः। ........एव.........
(घ) स च द्विधा परिक्रियापुराकल्पाभ्याम्। .............
उत्तरम्-> स च द्विधा परिक्रियापुराकल्पाभ्याम्। .....च, पूरा........
(ङ) तत्र वर्णानां स्थान-करण-प्रयत्मादिभि:
निष्पत्ति निर्णयिनी शिक्षा। ...तत्र.............
Similar questions
Math,
6 months ago
India Languages,
1 year ago
India Languages,
1 year ago
Social Sciences,
1 year ago