India Languages, asked by Michaeldididika3731, 1 year ago

अव्ययपदानि चित्वा लिखत-
(क) जगतो यत्र निबद्धं तद्विज्ञेयं पुराणम्। .................
(ख) पुराणप्रभेद एव इतिहास:। ................
(ग) अष्टादश एव श्रुत्यर्थस्मरणात्स्मृतयः। .................
(घ) स च द्विधा परिक्रियापुराकल्पाभ्याम्। .............
(ङ) तत्र वर्णानां स्थान-करण-प्रयत्मादिभि: -
निष्पत्ति निर्णयिनी शिक्षा।

Answers

Answered by coolthakursaini36
0

अव्ययपदानि चित्वा लिखत-

(क) जगतो यत्र निबद्धं तद्विज्ञेयं पुराणम्। .................

उत्तरम्-> जगतो यत्र निबद्धं तद्विज्ञेयं पुराणम्।   ......यत्र...........

(ख) पुराणप्रभेद एव इतिहास:। ................

उत्तरम्-> पुराणप्रभेद एव इतिहास:। .......एव.........

(ग) अष्टादश एव श्रुत्यर्थस्मरणात्स्मृतयः।  .................

उत्तरम्-> अष्टादश एव श्रुत्यर्थस्मरणात्स्मृतयः। ........एव.........

(घ) स च द्विधा परिक्रियापुराकल्पाभ्याम्।  .............

उत्तरम्-> स च द्विधा परिक्रियापुराकल्पाभ्याम्। .....च, पूरा........

(ङ) तत्र वर्णानां स्थान-करण-प्रयत्मादिभि:  

निष्पत्ति निर्णयिनी शिक्षा।                ...तत्र.............

Similar questions