India Languages, asked by shaluambawata8728, 8 months ago

उचितमेलनं कुरुत-
(क) चत्वारि शास्त्राणि-ज्योतिषम्
(ख) शब्दानामन्वाख्यानम् - पुराणम्
(ग) मन्त्राणां विनियोजक सूत्र - कल्प:
(घ) पौरुषेयं - व्याकरणम्
(ङ) ग्रहगणितम् - पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्।

Answers

Answered by coolthakursaini36
0

उचितमेलनं कुरुत-

(क) चत्वारि शास्त्राणि-ज्योतिषम्

(ख) शब्दानामन्वाख्यानम् - पुराणम्

(ग) मन्त्राणां विनियोजक सूत्र - कल्प:

(घ) पौरुषेयं - व्याकरणम्

(ङ) ग्रहगणितम् - पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्।

उत्तरम्->

उचितमेलनं कुरुत-

(क) चत्वारि शास्त्राणि - पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्।

(ख) शब्दानामन्वाख्यानम् - व्याकरणम्

(ग) मन्त्राणां विनियोजक सूत्र - कल्प:

(घ) पौरुषेयं - पुराणम्

(ङ) ग्रहगणितम् - ज्योतिषम्

Answered by JackelineCasarez
0

उचितमेलनं कुरुत

Explanation:

(क) चत्वारि शास्त्राणि - पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्

पौरुषेयं तु पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम् इति चत्वारि शास्त्रणि।

(ख) शब्दानामन्वाख्यानम् - व्याकरणम्

व्याकरणम्. वेदाङ्गश्रेण्या व्याकरणशास्त्रमतः स्थाप्यते।

(ग) मन्त्राणां विनियोजक सूत्र - कल्प:

नानाशाखाधीतानां मन्त्राणां विनियोजकं सूत्रं कल्पः।

(घ) पौरुषेयं - पुराणम्

पौरुषेयं तु पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रमिति चत्वारि शास्त्राणि।

(ङ) ग्रहगणितम् - ज्योतिषम्

ग्रहगणितं ज्यौतिषम्, अलङ्कारव्याख्यानं तु पुरस्तात् ।

Learn more: उचितमेलनं कुरुत

brainly.in/question/15631007

Similar questions