India Languages, asked by pratheek7472, 8 months ago

वाच्यपरिवर्तनं कृत्वा लिखत-
यथा- इदमद्य मया लब्धम्- इदमद्य अहं लब्धावान्/लब्धवती।
(क) अहं तान् आसुरीषु योनिषु क्षिपामि-...
(ख) असौ मया हतः............
(ग) अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।.............
(घ) मया यक्ष्यते दीयते च........
(ङ) अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकैऽशुचौ पतन्ति।.............

Answers

Answered by coolthakursaini36
5

वाच्यपरिवर्तनं कृत्वा लिखत-

यथा- इदमद्य मया लब्धम्- इदमद्य अहं लब्धावान्/लब्धवती।

(क) अहं तान् आसुरीषु योनिषु क्षिपामि-...

उत्तरम्-> मया तान् आसुरीषु योनिषु क्षिप्यते|

(ख) असौ मया हतः............

उत्तरम्-> असौ अहं हतवान्|

(ग) अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।.............

उत्तरम्-> अल्पबुद्धिना उग्रकर्माणः जगतः क्षयाय प्रभूतवान्|

(घ) मया यक्ष्यते दीयते च........

उत्तरम्-> अहं यज्ञामि ददामि च|

(ङ) अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकैऽशुचौ पतन्ति।.............

उत्तरम्-> अनेकचित्तविभ्रान्तै: मोहजालसमावृताः नरकैऽशुचौ पतितवान्|

Similar questions