India Languages, asked by heralal389, 24 days ago

अयं पाठः आधुनिकसंस्कृतकवेः हरिदत्तशर्मण: "लसल्लतिका" इति रचनासङ्ग्रहात् सङ्कलितोऽस्ति। अत्र
कविः महानगराणां यन्त्राधिक्येन प्रवर्धितप्रदूषणोपरि चिन्तितमनाः दृश्यते। सः कथयति यद् इदं लौहचक्रं
शरीरस्य मनसश्च शोषकम् अस्ति। अस्मादेव वायुमण्डलं मलिनं भवति। कविः महानगरीयजीवनात् सुदूर
नदी-निर्झरं वृक्षसमूह लताकुजं पक्षिकुलकलरवकूजितं वनप्रदेशं प्रति गमनाय अभिलषति।​

Answers

Answered by reddypallivaralaxmi
0

Answer:

don't know

Explanation:

nabsbwjsv hospitality epidurals GDP judgmental gentleman totalitarian phalanx parliamentarian using

Similar questions