Hindi, asked by sam5878, 2 months ago

ब)
2. निर्देशानुसारं लकार परिवर्तनं कृत्वा वाक्यानि लिखत
क. स: उच्चै गीतं गायति।
(लङ् लकारे)
ख. छात्रा: लेखान् अलिखन्।
(लृट् लकारे)
ग. वयम् चलचित्रं पश्यामः।
(लङ्लकारे)
घ. श्याम: पुस्तकानि आनयति।
(लृट् लकारे)
अक्षरा संस्कृत पाठ्यपुस्तकम-2​

Answers

Answered by ArchanaRatnam
0

Answer:

क . सः उच्चे गीतं अगायत्

ख . छात्रा : लेखान् लेखिष्यन्ति

ग . वयम् चलचित्रम् दृश्याम

घ . श्यामः पुस्तकानि अन्यस्यति

Explanation:

Hope it helps ...

Similar questions