Hindi, asked by rugvedasgiri, 11 months ago

‘ बालक’ शदय पमी िवभि एकवचनम् (Sanskrit)

Answers

Answered by Anonymous
17

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा बालिका बालिके बालिकाः

द्वितीया बलिकाम् बालिके बालिकाः

तृतीया बालिकया बलिकाभ्याम् बालिकाभिः

चर्तुथी बलिकायै बलिकाभ्याम् bबालिकाभ्यः

पन्चमी बालिकायाः बलिकाभ्याम् बालिकाभ्यः

षष्ठी. बालिकायाः बालिकयोः बालिकानाम्

सप्तमी. बालिकायाम् बालिकयोः बालिकासु

सम्बोधन. हे बालिके! हे बालिके! हे बालिकाः

स्त्रीलिंग शब्दरूप

plzz mark as brainliest

कृपया करके इसे brainliest का पद प्रदान करे

Similar questions