‘ बालक’ शदय पमी िवभि एकवचनम् (Sanskrit)
Answers
Answered by
17
विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा बालिका बालिके बालिकाः
द्वितीया बलिकाम् बालिके बालिकाः
तृतीया बालिकया बलिकाभ्याम् बालिकाभिः
चर्तुथी बलिकायै बलिकाभ्याम् bबालिकाभ्यः
पन्चमी बालिकायाः बलिकाभ्याम् बालिकाभ्यः
षष्ठी. बालिकायाः बालिकयोः बालिकानाम्
सप्तमी. बालिकायाम् बालिकयोः बालिकासु
सम्बोधन. हे बालिके! हे बालिके! हे बालिकाः
स्त्रीलिंग शब्दरूप
plzz mark as brainliest
कृपया करके इसे brainliest का पद प्रदान करे
Similar questions