Hindi, asked by harshitanayak765, 5 months ago

balkha shabd roop answer​

Answers

Answered by prachisharma142006
0

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा बालिका बालिके बालिकाः

द्वितीया बलिकाम् बालिके बालिकाः

तृतीया बालिकया बलिकाभ्याम् बालिकाभिः

चर्तुथी बलिकायै बलिकाभ्याम् बालिकाभ्यः

पन्चमी बालिकायाः बलिकाभ्याम् बालिकाभ्यः

षष्ठी बालिकायाः बालिकयोः बालिकानाम्

सप्तमी बालिकायाम् बालिकयोः बालिकासु

सम्बोधन हे बालिके! हे बालिके! हे बालिकाः

Answered by khushi92429
1

Answer:

विभक्तियॉ एकवचन द्विवचन. बहुवचन

प्रथम बालिका बालिके बालिकाः

द्वितीया. बालिकाम् बालिके बालिकाः

तृतीया. बालिकया बालिकाभ्याम्. बालिकाभिः

चतुर्थी बालिकायै बालिकाभ्याम् बालिकाभ्यः

पंचमी. बालिकायाः. बालिकाभ्याम् बालिकाभ्यः

षष्ठी बालिकायाः बालिकायोः. बालिकानाम्

सप्तमी बालिकायाम् बालिकयोः बालिकासु

सम्बोधन. हे बालिके. हे बालिके हे बालिका:

Similar questions