Hindi, asked by Chris7022, 8 months ago

भ्रमरे चिन्तयति गजः किम् अकरोत् ?

Answers

Answered by RewelDeepak
2

Answer:

भ्रमरे चिन्तयति गजः किम् अकरोत् ? [2010] उत्तर भ्रमरे चिन्तयति गज: नलिनीम् उज्जहार।

Answered by namanyadav00795
0

Q. भ्रमरे चिन्तयति गजः किम् अकरोत् ?  

Ans. भ्रमरे चिन्तयति गज: नलिनीम् उज्जहार।

Q. कूपः किमर्थं दुःखम् अनुभवति ?

Ans. कूप: नितरां नीच: अस्ति, अतः सः दुःखम् अनुभवति |

Q. हंसस्य किम् कुलव्रतम् अस्ति ?

Ans. हंसस्य कुलव्रतम् नीर-क्षीर-विवेकम अस्ति |

Q. नीर-क्षीर-विषये हंसस्य का विशेषता अस्ति?  

Ans. नीर-क्षीर-विषये नीर-क्षीर-विवेकम् एव हंसस्य विशेषता अस्ति।

More Question:

श्वेतकेतुः कतिवर्षाणि सर्वान् वेदान् अपठत् ?

https://brainly.in/question/15933194

Similar questions