Hindi, asked by Hirarth5738, 1 year ago

वाराणस्यां गेहे-गेहे किं द्य़ोतते ?

Answers

Answered by namanyadav00795
0

Q. वाराणस्यां गेहे-गेहे किं द्य़ोतते ?

Ans. वाराणस्यां गेहे-गेहे विद्याया: दिव्यं ज्योतिः द्य़ोतते |

अधुनाšपि अत्र संस्कृतवाग्धारा सततं प्रवहति, जनानां ज्ञानं च वर्द्धयति । अत्र अनेके आचार्याः मूर्धन्याः विद्वांसः वैदिकवाङ्मयस्य अध्ययने अध्यापने च इदानीं निरताः ।

न केवलं भारतीयाः अपितु वैदेशिकाः गीर्वाणवाण्याः अध्ययनाथ अत्र आगच्छन्ति, निःशुल्कं च विद्यां गृह्णन्ति ।

अत्र हिन्दूविश्वविद्यालयः, संस्कृतविश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति, येषु नवीनानां प्राचीनानां च ज्ञानविज्ञानविषयाणाम् अध्ययनं प्रचलति ।

More Question:

वाराणस्याः कानि वस्तूनि प्रसिद्धानि सन्ति ?

https://brainly.in/question/15931663

Similar questions