India Languages, asked by niveditabarik1982, 7 months ago

Bhu dhatu ke 5 lakar in sanskrit. ​

Answers

Answered by kadampoonamoct10
3

Answer:

लङ्लकार

लट्लकार

लोट्लकार

लृट्लकार

विधीलङ्लकार

the above are the 5 lakar

HOPE THE ABOVE IS HELPFUL TO YOU.

PLEASE MARK ME AS BRAINLIEST.

Answered by sidhanshijain09
0

लट् लकार (वर्तमानकाल) – Latkar (Present Tense)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष भवति भवतः भवन्ति

मध्यम पुरुष भवसि भवथः भवथ

उत्तम पुरुष भवामि भवावः भवामः

लुङ् लकार (सामान्य भूतकाल) – Lukaar (Common Past Tense)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष अभूत् अभूताम् अभूवन्

मध्यम पुरुष अभूः अभूतम् अभूत

उत्तम पुरुष अभूवम् अभूव अभूम

लङ् लकार (अनद्यतन भूतकाल) – Llkar (Past Tense)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष अभवत् अभवताम् अभवन्

मध्यम पुरुष अभवः अभवतम् अभवत

उत्तम पुरुष अभवम् अभवाव अभवाम

लिट् लकार (परोक्ष अनद्यतन भूतकाल) – Litkar (Indirect Past Tense)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष बभूव बभूवतुः बभूवुः

मध्यम पुरुष बभूविथ बभूवथुः बभूव

उत्तम पुरुष बभूव बभूविव बभूविम

लृट् लकार (सामान्य भविष्यत्काल) – Latkar (Common Future)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति

मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ

उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः

लुट् लकार (अनद्यतन भविष्यत्काल) – Lutkar (Update Future)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष भविता भवितारौ भवितारः

मध्यम पुरुष भवितासि भवितास्थः भवितास्थ

उत्तम पुरुष भवितास्मि भवितास्वः भवितास्मः

लुङ् लकार (हतुहेतुमद् भविष्यत्काल) – Looker Permissible Future

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष अभविष्यत् अभविष्यताम् अंभविष्यन्

मध्यम पुरुष अभविष्यः अभविष्यतम् अभविष्यत

उत्तम पुरुष अभविष्यम् अभविष्याव अभविष्याम

लोट् लकार (आदेश आदि) – Lottery (Order Etc.)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष भवतु भवताम् भवन्तु

मध्यम पुरुष भव भवतम् भवत

उत्तम पुरुष भवानि भवाव भवाम

विधिलिङ् (अनुज्ञा-विधि आदि) – Law (License Method Etc.)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष भवेत् भवेताम् भवेयुः

मध्यम पुरुष भवेः भवेतम् भवेत

उत्तम पुरुष भवेयम् भवेव भवेम

Hope this helps u

Similar questions