(च)
रेखाङ्कितपदानि शुद्धानि कृत्वा लिखत-
रेखांकित शब्दों को शुद्ध करके लिखिए- (Correct the underlined words and write)
(क) बालकाः खादति।
ख) कोकिले कूजन्ति।
क्रीडका: क्रीडतः।
(घ) चक्रम् भ्रमन्ति।
(ङ) पुष्पाणि विकसति
Answers
Answered by
1
च)
रेखाङ्कितपदानि शुद्धानि कृत्वा लिखत-
रेखांकित शब्दों को शुद्ध करके लिखिए- (Correct the underlined words and write)
(क) बालकाः खादति।
ख) कोकिले कूजन्ति।
क्रीडका: क्रीडतः।
(घ) चक्रम् भ्रमन्ति।
(ङ) पुष्पाणि विकसति
Similar questions
Math,
3 months ago
Physics,
3 months ago
Math,
3 months ago
World Languages,
7 months ago
Math,
7 months ago