Hindi, asked by dani85, 3 days ago

चित्र वर्णनं -
मञ्जूषा-शयनकक्षः, शयनाय, काष्ठफलम्, पार्वे, पर्यङ्कः, घटिका, बालकः, एतस्मिन् चित्रे, शयनकक्षस्य।​

Answers

Answered by sangeethak914
0

Answer:

अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते चतुर्युवाक्येषु वर्णनं कुरुत। सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।

(नीचे दिए गए चित्र को देखकर संस्कृत के चार वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं

उत्तरम्-

1. एतत् दृश्यम् एकस्य विपणन-केन्द्रस्य अस्ति।

2. अत्र अनेकानि विपणानि सन्ति।

3. एकतः फलानाम् आपणम्, अपरतः शाकानाम् आपणम् अस्ति।

4. एकः पुरुषः, एका महिला च शाकानि क्रीणन्ति।

5. एकः बालक : कान्दविकस्य आपणे आगच्छति।

प्रश्न 2.

अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते चतुर्युवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।

(नीचे दिए गए चित्र को देखकर संस्कृत के चार वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं

उत्तरम्-

1. एकः रजकः नद्याः जले वस्त्राणि क्षालयति।

2. सः शिलायाम् वस्त्राणि क्षिपति।

3. तस्य भार्या पुत्री च सहायतां कुरुतः।

4. नद्याः समीपे एकः कुटीरः अस्ति।

5. कुटीरस्य पृष्ठतः एकः वृक्षः अस्ति।

प्रश्न 3.

अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।

(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं

उत्तरम्-

1. एतत् ग्रामस्य चित्रम् अस्ति।

2. सूर्यः उदयं गच्छति कृषकौ च क्षेत्रं प्रति गच्छतः।

3. चित्रे द्वे कुटीरे स्तः।

4. कुटीरस्य समीपे द्वौ पशू तिष्ठतः।

5. एकः बालकः तृणानि आनयति।

प्रश्न 4.

अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत। सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।

(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं

उत्तरम्-

1. एतत् शयनकक्षस्य चित्रम् अस्ति।

2. एतस्मिन् चित्रे एकः पर्यङ्कः अस्ति।

3. पर्यङ्कस्य पार्श्वे एकम् काष्ठफलकम् अस्ति।

4. काष्ठफलके एका घटिका अस्ति।

5. एकः बालकः शयनाय गच्छति।

प्रश्न 5.

चित्रम् आधृत्य पञ्चवाक्यानि लिखत। सहायतायै पदसूची अधः दत्ता।

(चित्र के आधार पर पाँच वाक्य लिखिए। सहायता के लिए पद-सूची नीचे दी गई है

उत्तरम्-

1. एतत् एकस्य उद्यानस्य चित्रम् अस्ति।

2. अत्र बालाः आनन्देन क्रीडन्ति।

3. उद्याने वृक्षाः सन्ति, केदारेषु च पुष्पाणि विकसन्ति।

4. जनाः अत्र भ्रमन्ति, उद्यानस्य च शोभा पश्यन्ति।

5. उद्यानस्य वातावरणे सर्वे हृष्यन्ति।

नोट – चित्रवर्णन के ये वाक्य उदाहरण के रूप में दिए गए हैं। छात्र इसी प्रकार अन्य वाक्य स्वयं बना सकते हैं।

प्रश्न 6.

अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।

(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं

उत्तरम्-

1. एतस्मिन् चित्रे अर्जुनः युद्धाय गच्छति।

2. सः श्रीकृष्णेन सह रथेन गच्छति।

3. श्रीकृष्णः रथस्य सारथिः अस्ति।

4. रथस्य उपरि ध्वजा अस्ति।

5. रथस्य अश्वाः तीव्रम् धावन्ति।

प्रश्न 7.

अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत। सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।

(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं

उत्तरम्-

1. एतत् चित्रम् पिकस्य अस्ति।

2. पिकः उद्याने आम्रवृक्षे तिष्ठति।

3. पिकस्य वर्णः कृष्णः भवति।

4. वसन्तकाले पिकः कूजति।

5. सः मधुरम् कूजति।

प्रश्न 8.

अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते पञ्चवाक्येषु वर्णनम् कुरुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।

(नीचे दिए गए चित्र को देखकर संस्कृत के पाँच वाक्यों में वर्णन कीजिए। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं

Similar questions