Hindi, asked by pallavinirwan18, 5 months ago

चित्रम् दृष्टवा पञ्च वाक्यानि लिखत- कक्षा ,अध्यापिका, छात्रान् , मानचित्रम् , पाठयति ,

Attachments:

Answers

Answered by Pranavdongre
6

Answer:

कक्षा = एका कक्षा चलन् अस्ति।

अध्यापिका =अध्यापिका पाठं पाठयति।

छात्रान् = अध्यापिका छात्रान् उद्दिश्य पाठं पाठयति।

मानचित्रम् = अमेरिका देशस्य मानचित्रम् अस्ति।

पाठयति = अध्यापिका पाठं पाठयति

Similar questions