India Languages, asked by kunjpathak0404, 2 months ago

चातकशिशुः सर्वं शृणोति । सः विचारयति "अहो ! मरणासन्नस्य वृद्धस्य तत्पुत्रस्य च स्वकीय
कुलाचारं पालयितुं कीदृशी श्रद्धा । अहं तु कुलाचारं न पालयामि । वयं मेघजलमेव पिबाम: इति अस्माकं
कुलाचारः । तमहं त्यक्तुं प्रवर्ते । एतत् अनुचितमस्ति ।"​

Answers

Answered by rushiprakashpatel
0

Answer:

What Is Question ??

Explanation:

Plz Add Question

Answered by paswanharshvardhan25
0

Explanation:

translate into English

Similar questions