Hindi, asked by mitulCherian23, 1 year ago

can i jet some jokes in sanskrit

Answers

Answered by 12umesh
2
1.प्रथमः काकः-आतपे मा गच्छ.द्वितीयकाकः-किमर्थम्?
प्रथमः काकः-तव वर्णः कृष्णः भविष्यति.
2.अध्यापक:- यदि भगवान् स्वयं साक्षादागत्य वरं वृणीष्व इति वदॆत् तर्हि भवान् किं वृणुयात् ?एक: विद्यार्थी:-  सवर्ण दूरदर्शनं वरत्वॆन वरिष्यामि.अन्य:विद्यार्थी:- अहं शीतकं वरिष्यामिअपर: विद्यार्थी:- अहं संगणक यन्त्रं वरिष्यामिअध्यापक:- रे मूर्खा: ! तथा न कर्तव्यम् भगवान् साक्षाद्भूय वरं वृणीष्व इति मां कथयति चॆत् अहं तु विद्या वरिष्यामि |विद्यार्थी :- तत्र किम् आश्चर्यम् यस्य यन्नास्ति सतदेव कामयते

Answered by sabarinathcs
3
यस्य यत् नास्ति स: तत् वृणोति
अध्यापक:- यदि भगवान् स्वयं साक्षादागत्य वरं वृणीष्व इति वदॆत् तर्हि भवान् किं वृणुयात् ?एक: विद्यार्थी:-  सवर्ण दूरदर्शनं वरत्वॆन वरिष्यामि.अन्य:विद्यार्थी:- अहं शीतकं वरिष्यामिअपर: विद्यार्थी:- अहं संगणक यन्त्रं वरिष्यामिअध्यापक:- रे मूर्खा: ! तथा न कर्तव्यम् | भगवान् साक्षाद्भूय वरं वृणीष्व इति मां कथयति चॆत् अहं तु विद्या वरिष्यामि |विद्यार्थी :- तत्र किम् आश्चर्यम् ? यस्य यन्नास्ति स: तदेव कामयते
Similar questions