India Languages, asked by primainterresant, 1 year ago

can plz anyone give me dhaturup of जि, गै, नि plzzzz tomorrow is my exams

Answers

Answered by guptaprine338
1
लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जयतिजयत:जयन्तिमध्‍यमपुरुष:जयसिजयथ:जयथउत्‍तमपुरुष:जयामिजयाव:जयाम:



लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जेष्‍यतिजेष्‍यत:जेष्‍यन्तिमध्‍यमपुरुष:जेष्‍यसिजेष्‍यथ:जेष्‍यथउत्‍तमपुरुष:जेष्‍यामिजेष्‍याव:जेष्‍याम:


लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अजयत्अजयताम्अजयन्मध्‍यमपुरुष:अजय:अजयतम्अजयतउत्‍तमपुरुष:अजयम्अजयावअजयाम


लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जयतुजयताम्जयन्‍तुमध्‍यमपुरुष:जयजयतम्जयतउत्‍तमपुरुष:जयानिजयावजयाम


विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जयेत्जयेताम्जयेयु:मध्‍यमपुरुष:जये:जयेतम्जयेतउत्‍तमपुरुष:जयेयम्जयेवजयेम


आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जीयात्जीयास्‍ताम्जीयासु:मध्‍यमपुरुष:जीया:जीयास्‍तम्जीयास्‍तउत्‍तमपुरुष:जीयासम्जीयास्‍वजीयास्‍म


लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जिगायजिग्‍यतु:जिग्‍यु:मध्‍यमपुरुष:जिगयिथ(जिगेथ)जिग्‍यथु:जिग्‍यउत्‍तमपुरुष:जिगाय(जिगय)जिग्यिवजिग्यिम


लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जेताजेतारौजेतार:मध्‍यमपुरुष:जेतासिजेतास्‍थ:जेतास्‍थउत्‍तमपुरुष:जेतास्मिजेतास्‍व:जेतास्‍म:


लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अजैषीत्अजैष्‍ठाम्अजैषु:मध्‍यमपुरुष:अजैषी:अजैष्‍ठम्अजैष्‍ठउत्‍तमपुरुष:अजैषम्अजैष्‍वअजैष्‍म


लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अजेष्‍यत्अजेष्‍यताम्अजेष्‍यन्मध्‍यमपुरुष:अजेष्‍य:अजेष्‍यतम्अजेष्‍यतउत्‍तमपुरुष:अजेष्‍यम्अजेष्‍यावअजेष्‍याम

primainterresant: well
Answered by sardarg41
1

Answer:लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जयतिजयत:जयन्तिमध्‍यमपुरुष:जयसिजयथ:जयथउत्‍तमपुरुष:जयामिजयाव:जयाम:

लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जेष्‍यतिजेष्‍यत:जेष्‍यन्तिमध्‍यमपुरुष:जेष्‍यसिजेष्‍यथ:जेष्‍यथउत्‍तमपुरुष:जेष्‍यामिजेष्‍याव:जेष्‍याम:

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अजयत्अजयताम्अजयन्मध्‍यमपुरुष:अजय:अजयतम्अजयतउत्‍तमपुरुष:अजयम्अजयावअजयाम

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जयतुजयताम्जयन्‍तुमध्‍यमपुरुष:जयजयतम्जयतउत्‍तमपुरुष:जयानिजयावजयाम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जयेत्जयेताम्जयेयु:मध्‍यमपुरुष:जये:जयेतम्जयेतउत्‍तमपुरुष:जयेयम्जयेवजयेम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जीयात्जीयास्‍ताम्जीयासु:मध्‍यमपुरुष:जीया:जीयास्‍तम्जीयास्‍तउत्‍तमपुरुष:जीयासम्जीयास्‍वजीयास्‍म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जिगायजिग्‍यतु:जिग्‍यु:मध्‍यमपुरुष:जिगयिथ(जिगेथ)जिग्‍यथु:जिग्‍यउत्‍तमपुरुष:जिगाय(जिगय)जिग्यिवजिग्यिम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:जेताजेतारौजेतार:मध्‍यमपुरुष:जेतासिजेतास्‍थ:जेतास्‍थउत्‍तमपुरुष:जेतास्मिजेतास्‍व:जेतास्‍म:

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अजैषीत्अजैष्‍ठाम्अजैषु:मध्‍यमपुरुष:अजैषी:अजैष्‍ठम्अजैष्‍ठउत्‍तमपुरुष:अजैषम्अजैष्‍वअजैष्‍म

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अजेष्‍यत्अजेष्‍यताम्अजेष्‍यन्मध्‍यमपुरुष:अजेष्‍य:अजेष्‍यतम्अजेष्‍यतउत्‍तमपुरुष:अजेष्‍यम्अजेष्‍यावअजेष्‍याम

Explanation:

Similar questions