Hindi, asked by pseudopunjabink, 2 months ago

Can somebody identify 20 Sanskrit compounds in the following paragraph and name the type of compound too??
urgent
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१॥

धर्म-क्षेत्रे कुरु-क्षेत्रे समवेताः युयुत्सवः ।
मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय ॥ १-१॥

हे सञ्जय! धर्म-क्षेत्रे, कुरु-क्षेत्रे, युयुत्सवः समवेताः
मामकाः पाण्डवाः च एव किम् अकुर्वत ?

सञ्जय उवाच ।
सञ्जयः उवाच ।

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ १-२॥

दृष्ट्वा तु पाण्डव-अनीकम् व्यूढम् दुर्योधनः तदा ।
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् ॥ १-२॥

तदा तु पाण्डव-अनीकम् व्यूढम् दृष्ट्वा, राजा दुर्योधनः
आचार्यम् उपसङ्गम्य, (इदं) वचनम् अब्रवीत् ॥

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३॥

पश्य एताम् पाण्डु-पुत्राणाम् आचार्य महतीम् चमूम् ।
व्यूढाम् द्रुपद-पुत्रेण तव शिष्येण धीमता ॥ १-३॥

हे आचार्य! तव धीमता शिष्येण, द्रुपद-पुत्रेण व्यूढाम्
पाण्डु-पुत्राणाम् एताम् महतीम् चमूम् पश्य ।

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४॥

अत्र शूराः महा-इषु-आसाः भीम-अर्जुन-समाः युधि ।
युयुधानः विराटः च द्रुपदः च महारथः ॥ १-४॥

अत्र, भीम-अर्जुन-समाः युधि शूराः महा-इषु-आसाः,
महारथः युयुधानः, विराटः च द्रुपदः च ।

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ १-५॥

धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान् ।
पुरुजित् कुन्तिभोजः च शैब्यः च नर-पुङ्गवः

Answers

Answered by narenthiran9thb
0

Explanation:

upuzoyzoysoyxlid7pljpuspusp6soysoydpydpydp6spyzlydlulysluxnjjkkkmmmnkijy

Attachments:
Similar questions