चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः
अवदत्, 'मानवाः अस्माकं छायायां विरमन्ति।
अस्माकं फलानि खादन्ति, पुनः कुठारैः
प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र
कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थ समीहते।'
Answers
Answered by
3
Explanation:
चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत् –‘मानवाः अस्माकं छायाया विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थ समीहते।
Similar questions