India Languages, asked by sonalsundrani14, 5 hours ago

छात्रा पुस्तकम् पठति (अस्य लिङ्ग परिवर्तने छात्रा कृते कः शब्द ः प्रयुज्यते ?)
Tell fast​

Answers

Answered by manya057111
3

Answer:

संस्कृत-भाषायां, सर्वासु भारतीयभाषासु, अन्यासु च भारोपीयभाषासु वीच्यस्य महत्त्वपूर्ण स्थानं वर्तते । वाच्यस्य सम्यग्ज्ञानं विना भाषायाः आकारः न अवगम्यते । (संस्कृत भाषा में, सभी भारतीय भाषाओं में और अन्य भारोपीय भाषाओं में वाच्य का महत्त्वपूर्ण स्थान है। वाच्य के सही ज्ञान के बिना भाषा के आकार को नहीं जाना जाता है।)

संस्कृतभाषायां त्रीणि वाच्यानि भवन्ति- कर्तृवाच्यं, कर्मवाच्य, भाववाच्यं च। क्रियया कथितं कथनप्रकारम् वाच्यम् । कर्तृ-कर्म-भावेषु क्रियया एव: कथ्यते । अतः क्रिया कर्तृवाच्ये, भाववाच्ये वा भवति । (संस्कृत भाषा में तीन वाच्य होते हैं. कर्तृवाच्य, कर्मवाच्य और भाववाच्य। क्रिया के द्वारा कहा गया कथन का प्रकार वाच्य है। कर्तृ-कर्म-भाव में क्रिया द्वारा ही कहा जाता है। अत: क्रिया कर्तवाच्य, कर्मवाच्य तथा भाववाच्य में होती है।)

‘पठति’ इति कथिते सति प्रश्न: समुदेति यत् ‘क: पठति ?’ अस्य उत्तररूपेण कथ्यते- ‘कोऽपि पठनकर्ता पठति’ इति । अनेन प्रकारेण अत्र क्रियया कर्ता सूच्यते, अत: ‘पठति’ इत्यत्र कर्तृवाच्यमस्ति । अन्यतः ‘पठ्यते’ इति कथिते सति प्रश्न: समुदेति ‘किम् पठ्यते’ इति । उत्तररूपेण कथयितुं शक्यते यत् कोऽपि ग्रन्थः किमपि पुस्तकं वा पठ्यते । अनेन स्पष्टं यत् अत्र पठ्यते क्रियया कर्म उच्यते। अत: ‘पठ्यते’ इत्यत्र कर्मवाच्यमस्ति । कर्तृवाच्यं तु सकर्मकाकर्मकाणां सर्वासामेव क्रियाणां भवति, किन्तु कर्मवाच्यं सकर्मकक्रियाणामेव भवितुं शक्यते, तत्र कर्मण: सद्भावात् । यासां क्रियाणां कर्म न भवति ताः अकर्मकक्रियाः कथ्यन्ते, यथा ‘हस्’, ‘शी’ इत्यादयः। संस्कृतभाषायां अकर्मकक्रियाभि: भाववाच्यं कर्तृवाच्यं च भवति । तत्र कर्मणः अविद्यमानत्वात् कर्मवाच्यं कर्तुं न शक्यते । उदाहरणार्थं ‘स्वप्’ अकर्मक अस्ति । तत्र भाववाच्यं ‘सुप्यते’ भविष्यति । भावस्य अर्थ अस्ति ‘क्रिया’। अर्थात् ‘सुप्यते’ पदेन नैव कर्ता कथ्यते नापि कर्म कथ्यते, अपितु क्रिया एवं कथ्यते । अत: ‘सुप्यते’ भाववाच्यमस्ति । सामान्यरूपेण अत्र वाच्यानां स्वरूपं प्रदर्शितम्।

वाक्यरचनाविशेषे वाच्यानुसारिणः केचन नियमाः सन्ति, तेषां ज्ञानं वाक्यरचनायै आवश्यकम्।

(“पठति’ यह कहते ही प्रश्न उठता है कि कः पठति ? (कौन पढ़ता है?) इसके उत्तर रूप में कहा जाता है-‘कोऽपि पठनकर्ता पठति’ (कोई भी पढ़ने वाला पढ़ता है।) इस प्रकार से यहाँ क्रिया से कर्ता सूचित होता है, अतः ‘पठति’ यह कर्तृवाच्य है। दूसरे आधार पर ‘पठ्यते’ यह कहते ही प्रश्न उठता है कि ‘‘कोऽपि ग्रन्थः किमपि पुस्तकं वा पठ्यते” (कोई भी ग्रन्थ अथवा कोई भी पुस्तक पढ़ी जाती है।) इससे स्पष्ट है कि यहाँ पठ्यते क्रिया से कर्म कहा जाता है। अत: ‘पठ्यते’ कर्मवाच्य है। कर्तृवाच्य तो सकर्मक-अकर्मक सभी क्रियाओं का होता है, किन्तु कर्मवाच्य सकर्मक क्रियाओं को ही हो सकता है, वहाँ कर्म के सद्भाव से क्रिया होती है अर्थात् क्रिया कर्म के अनुसार होती है। जिन क्रियाओं का कर्म नहीं होता है वे अकर्मक क्रिया कही जाती हैं, जैसे ‘हस’, ‘शी’ इत्यादि। संस्कृत भाषा में अकर्मक क्रिया के द्वारा भाववाच्य और कर्तृवाच्य होता है। वहाँ कर्म के अविद्यमान रहने से कर्मवाच्य बनाया

Explanation:

thanku thanku thanku thanku thanku so much

Similar questions