English, asked by sushantha1718, 5 months ago

Class 8 chapter number 6 Graham shunyam suta vinah explanation in Hindi summary. Sanskrit

Answers

Answered by manjusaba4388
9

Answer:

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषयां लिखत-(निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-)

(क) दिष्ट्या का समागता?

(ख) राकेशस्य कार्यालये का निश्चिता?

(ग) राकेशः शालिनीं कुत्र गन्तुं कथयति?

(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?

(ङ) राकेशः कस्या तिरस्कारं करोति?

(च) शालिनी भ्रातरम् का प्रतिज्ञां कर्तुं कथयति?

(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवित?

उत्तरम्:

(क) दिष्ट्या शालिनी समागता।

(ख) राकेशस्य कार्यालये एका महत्त्वपूर्ण गोष्ठी निश्चिता।

(ग) राकेशः शालिनी चिकित्सिकां प्रति गन्तुं कथयति।

(घ) सायंकाले भ्राता कार्यालयात् आगत्य हस्तपादादिकं प्रक्षाल्य वस्त्राणि च परिवर्त्य पूजागृहं गत्वा दीप प्रज्वालयति भवानीस्तुतिं चापि करोति।

(ङ) राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।

(च) शालिनी भ्रातरम् कन्यायाः रक्षणो तस्याश्च पाठने दत्तचित्तं भवितुं प्रतिज्ञा कर्तुं कथयति।

(छ) यत्र नार्यः न पूज्यनते तत्र सर्वाः क्रिया: अफलाः भवन्ति

Similar questions