Math, asked by dewasir241ramesh, 25 days ago

construct ∆KSL, such that SL = 6cm angle S = 55° and KL - KS = 2.2cm​

Answers

Answered by 4F22ParabJohal
0

Answer:

thanks again I would love you are you doing this and the following document untitled by boomerang I see you then you

Answered by man4161
1

2. प्रदत्तविकल्पेभ्य: उचितं शब्दरूपं चित्वा वाक्यानि पूरयत- ।

1)गुरुः --------------पाठयति ।

अ)शिष्याय आ)शिष्यात् इ) शिष्यम् ई) शिष्यात्

2)बालकः --------------लिखति ।

अ) लेखन्या आ) लेखनी इ) लेखन्याः ई) लखन्याः

3) पक्षिणः ------------- निवसन्ति ।

अ) वृक्षात् आ) वृक्षस्य इ) वृक्षम् ई) वृक्षेषु

4) छात्रः ----------पुस्तकं वितरति ।

अ) गुरवे आ) गुरोः इ) गुरुषु ई) गुरूणाम्

2. प्रदत्तविकल्पेभ्य: उचितं शब्दरूपं चित्वा वाक्यानि पूरयत- ।

1)गुरुः --------------पाठयति ।

अ)शिष्याय आ)शिष्यात् इ) शिष्यम् ई) शिष्यात्

2)बालकः --------------लिखति ।

अ) लेखन्या आ) लेखनी इ) लेखन्याः ई) लखन्याः

3) पक्षिणः ------------- निवसन्ति ।

अ) वृक्षात् आ) वृक्षस्य इ) वृक्षम् ई) वृक्षेषु

4) छात्रः ----------पुस्तकं वितरति ।

अ) गुरवे आ) गुरोः इ) गुरुषु ई) गुरूणाम्

5) ---------देशः भारतः अस्ति ।

अ) अस्माकम् आ) म) ---------देशः भारतः अस्ति ।

अ) अस्माकम् आ) माम् इ) मयि ई) मह्यम्

Similar questions