India Languages, asked by priyash03, 2 months ago

डिजिटल इण्डिया पर पाच वाक्य संस्कृत भाषा मे लिखिये
plz someone tell me​

Answers

Answered by brainly0433
2

Answer: “डिजिटल भारत:”

“डिजिटल भारत:” भारत सर्वकारस्य एक: महत्वाकांक्षी कार्यक्रम: वर्तते| अस्य मूलोद्देश्य: देशस्य विभिन्नां विभागानां अभिलेखान् एका श्रृंखलाया: सह समाहृतं कृत्वा इलेक्ट्रॉनिक डाटा सिस्टम माध्यमेन कार्यस्य गतिं वर्धते |

अस्या: योजनाया: प्रारम्भ: प्रधानमन्त्री नरेंद्र मोदीन: १ जुलाई २०१५ तमे वर्षे कृतम्| सर्वकारेण अस्यां योजनायां २०१९ वर्षे पर्यन्तं सम्पूर्णभारतदेशे डिजिटल (अङ्कीप्रसारणस्य) सुविधान् प्रदाणाय योजना अस्ति| योजनाया: अनुसारेण ग्रामीणक्षेत्रे इन्टरनेट सुविधा प्रदानं भविष्यति| अस्मिन् कार्यक्रमे सम्पूर्ण कार्यं ऑनलाइन माध्यमेन भविष्यति|

plz mark me as brainliest

Similar questions