Hindi, asked by agrima8235, 2 months ago

(ड)
प्रश्न4
मंजूषया संवादं पूरयत ।
(मंजूषा - गायन प्रतियोगिता, एका, आगच्छसि, सहभागिता, पुरस्कारम्)
द्वयों मित्रयों संवाद मंजूषा सहायता पूरयत।
शिवांशः अरूण। अद्य विलम्बेन कथम्
अरूणः अद्य मम विद्यालये
प्रतियोगिता आसीत्
शिवांशः - कीदृषी प्रतियोगिता?
अरूणः स्वतंत्रता दिवसस्य उपलक्ष्ये
आसीत्।
शिवांश-किं त्वया अपि प्रतियोगितायां
कृत।
अरूणः
आम्, मया तु
अपि प्राप्तवान्।
79​

Answers

Answered by shreyanshupattajoshi
0

Answer:

)

प्रश्न4

मंजूषया संवादं पूरयत ।

(मंजूषा - गायन प्रतियोगिता, एका, आगच्छसि, सहभागिता, पुरस्कारम्)

द्वयों मित्रयों संवाद मंजूषा सहायता पूरयत।

शिवांशः अरूण। अद्य विलम्बेन कथम्

अरूणः अद्य मम विद्यालये

प्रतियोगिता आसीत्

शिवांशः - कीदृषी प्रतियोगिता?

अरूणः स्वतंत्रता दिवसस्य उपलक्ष्ये

आसीत्।

शिवांश-किं त्वया अपि प्रतियोगितायां

कृत।

अरूणः

आम्, मया तु

अपि प्राप्तवान्।

79

Explanation:

)

प्रश्न4

मंजूषया संवादं पूरयत ।

(मंजूषा - गायन प्रतियोगिता, एका, आगच्छसि, सहभागिता, पुरस्कारम्)

द्वयों मित्रयों संवाद मंजूषा सहायता पूरयत।

शिवांशः अरूण। अद्य विलम्बेन कथम्

अरूणः अद्य मम विद्यालये

प्रतियोगिता आसीत्

शिवांशः - कीदृषी प्रतियोगिता?

अरूणः स्वतंत्रता दिवसस्य उपलक्ष्ये

आसीत्।

शिवांश-किं त्वया अपि प्रतियोगितायां

कृत।

अरूणः

आम्, मया तु

अपि प्राप्तवान्।

79

औड)

प्रश्न4

मंजूषया संवादं पूरयत ।

(मंजूषा - गायन प्रतियोगिता, एका, आगच्छसि, सहभागिता, पुरस्कारम्)

द्वयों मित्रयों संवाद मंजूषा सहायता पूरयत।

शिवांशः अरूण। अद्य विलम्बेन कथम्

अरूणः अद्य मम विद्यालये

प्रतियोगिता आसीत्

शिवांशः - कीदृषी प्रतियोगिता?

अरूणः स्वतंत्रता दिवसस्य उपलक्ष्ये

आसीत्।

शिवांश-किं त्वया अपि प्रतियोगितायां

कृत।

अरूणः

आम्, मया तु

अपि प्राप्तवान्।

79

Similar questions