India Languages, asked by himanshi7334, 9 months ago

ek se sau Tak ginti Sanskrit mein​

Answers

Answered by Anonymous
13

Explanation:

# संस्कृत

1 प्रथमः

2 द्वितीयः

3 तृतीयः,

त्रीणि

4 चतुर्थः

5 पंचमः

6 षष्टः

7 सप्तमः

8 अष्टमः

9 नवमः

10 दशमः

11 एकादशः

12 द्वादशः

13 त्रयोदशः

14 चतुर्दशः

15 पंचदशः,

पञ्चदश

16 षोड़शः

17 सप्तदशः

18 अष्टादशः

19 एकोनविंशतिः,

ऊनविंशतिः

20 विंशतिः

21 एकविंशतिः

22 द्वाविंशतिः

23 त्रयोविंशतिः

24 चतुर्विंशतिः

25 पञ्चविंशतिः

26 षड्विंशतिः

27 सप्तविंशतिः

28 अष्टविंशतिः

29 नवविंशतिः,

एकोनत्रिंशत्

30 त्रिंशत्

31 एकत्रिंशत्

32 द्वात्रिंशत्

33 त्रयस्त्रिंशत्

34 चतुर्त्रिंशत्

35 पञ्चत्रिंशत्

36 षट्त्रिंशत्

37 सप्तत्रिंशत्

38 अष्टात्रिंशत्

39 ऊनचत्वारिंशत्, एकोनचत्वारिंशत्,

40 चत्वारिंशत्

41 एकचत्वारिंशत्

42 द्वाचत्वारिंशत्

43 त्रिचत्वारिंशत्

44 चतुश्चत्वारिंशत्

45 पंचचत्वारिंशत्

46 षट्चत्वारिंशत्

47 सप्तचत्वारिंशत्

48 अष्टचत्वारिंशत्

49 एकोनपञ्चाशत्,

50 पञ्चाशत्

51 एकपञ्चाशत्

52 द्वापञ्चाशत्

53 त्रिपञ्चाशत्

54 चतुःपञ्चाशत्

55 पञ्चपञ्चाशत्

56 षट्पञ्चाशत्

57 सप्तपञ्चाशत्

58 अष्टपञ्चाशत्

59 एकोनषष्टिः,

ऊनषष्टिः

60 षष्टिः

61 एकषष्टिः

62 द्विषष्टिः

63 त्रिषष्टिः

64 चतुःषष्टिः

65 पंचषष्टिः

66 षट्षष्टिः

67 सप्तषष्टिः

68 अष्टषष्टिः

69 एकोनसप्ततिः,

70 सप्ततिः सत्तर

71 एकसप्ततिः

72 द्विसप्ततिः

73 त्रिसप्ततिः

74 चतुःसप्ततिः

75 पंचसप्ततिः

76 षट्सप्ततिः

77 सप्तसप्ततिः

78 अष्टसप्ततिः

79 नवसप्ततिः,

एकोनाशीतिः,

ऊनाशीतिः

80 अशीतिः

81 एकाशीतिः

82 द्वाशीतिः

83 त्रयाशीतिः

84 चतुराशीतिः

85 पंचाशीतिः

86 षडशीतिः

87 सप्ताशीतिः

88 अष्टाशीतिः

89 नवाशीतिः,

एकोननवतिः,

ऊननवतिः

90 नवतिः

91 एकनवतिः

92 द्वानवतिः

93 त्रिनवतिः

94 चतुर्नवतिः

95 पंचनवतिः

96 षण्णवतिः

97 सप्तनवतिः

98 अष्टनवतिः, अष्टानवतिः

99 नवनवतिः, एकोनशतम्,

100 शतम्, एकशतम् सौ,

[please follow me]

Similar questions