India Languages, asked by Anonymous, 6 months ago

एक: काकः अस्ति । सः अधिकः तृषितः । सः काकः भ्रमति । तदा ग्रीष्मकाल: । कुत्रापि जलं
नास्ति । काकः दूरं गच्छति । तत्र सः एक घटं पश्यति । काकः अतीव सन्तुष्टः भवति । किन्तु घटे
स्वल्पम् एवं जलम् अस्ति । 'जलं कथं पिबामि?' इति काक: चिन्तयति । सः एकम् उपायं करोति ।
शिलाखण्डान् आनयति । घटे पूरयति । जलम् उपरि आगच्छति। काकः सन्तोषेण जलं पिबति । ततः
गच्छति ।
प्रऋो:
१. काकः किमर्थं भ्रमति ?
२. काकः किं पश्यति ?
३. जलं कुत्र अस्ति?
४. कः सन्तोषेण जलं पिबति ?
५. ग्रीष्मकाल: Write opposite of this word. .


PLEASE FAST DO IT​

Answers

Answered by AntaraBaranwal
112

Answer:

काकः जलाय भ्रमति।

काकः एकं घटं पश्यति।

जलं घटे अस्ति।

काकः संतोषेण जलं पिबति।

शीतकालः

Hope my answer helps.

Similar questions