एक पदेन उत्तरत-
1. मम मित्रम् कक्षायाम् तृतीयम् स्थानम् प्राप्तं।” अस्मिन् वाक्ये क्रम वाचक शब्दः लिखत-
2. “अहम् गायनप्रतियोगितायाम् प्रथमं स्थानम् प्राप्तं।” अस्मिन् वाक्ये क्रम वाचक शब्दः चिनुत-
3. “मम भगिनी कलाप्रतियोगितायाम् द्वितीयं स्थानम् प्राप्तं।” अस्मिन् वाक्ये क्रम वाचक शब्दः चिनुत-
4. “प्रियंका एका उत्तमा बालिका अस्ति।” अस्मिन् वाक्ये संख्यावाचक शब्दः चिनुत-e
5. अस्मिन् वर्षे वार्षिकपरीक्षायाम् मम भ्राता कक्षायाम् प्रथमम् स्थानं प्राप्तम् ? अस्मिन् वाक्ये क्रम वाचक शब्दः चिनुत-
6. संस्कृत शब्दः लिखत – ११ –
7. वेदाः कति सन्ति?
8. सौरमंडले कति ग्रहाः सन्ति?
9. इन्द्रधनुषे कति वर्णाः सन्ति?
10. अस्माकं देशे कति ऋतवः भवन्ति
pls answer this questions
pls help
Answers
Answered by
1
Answer:
ok
Explanation:
i will try my best wait 2 minutes
Answered by
0
Answer:
thanks for free points
Similar questions