Hindi, asked by plshelp93, 7 months ago

एक पदेन उत्तरत-

1. मम मित्रम् कक्षायाम् तृतीयम् स्थानम् प्राप्तं।” अस्मिन् वाक्ये क्रम वाचक शब्दः लिखत-

2. “अहम् गायनप्रतियोगितायाम् प्रथमं स्थानम् प्राप्तं।” अस्मिन् वाक्ये क्रम वाचक शब्दः चिनुत-

3. “मम भगिनी कलाप्रतियोगितायाम् द्वितीयं स्थानम् प्राप्तं।” अस्मिन् वाक्ये क्रम वाचक शब्दः चिनुत-

4. “प्रियंका एका उत्तमा बालिका अस्ति।” अस्मिन् वाक्ये संख्यावाचक शब्दः चिनुत-e

5. अस्मिन् वर्षे वार्षिकपरीक्षायाम् मम भ्राता कक्षायाम् प्रथमम् स्थानं प्राप्तम् ? अस्मिन् वाक्ये क्रम वाचक शब्दः चिनुत-

6. संस्कृत शब्दः लिखत – ११ –

7. वेदाः कति सन्ति?

8. सौरमंडले कति ग्रहाः सन्ति?

9. इन्द्रधनुषे कति वर्णाः सन्ति?

10. अस्माकं देशे कति ऋतवः भवन्ति



pls answer this questions

pls help ​

Answers

Answered by nishapatelattitude
1

Answer:

ok

Explanation:

i will try my best wait 2 minutes

Answered by sumansokhal14
0

Answer:

thanks for free points

Similar questions