Hindi, asked by thorthepawan, 5 months ago

एकपदेन उत्तर-
1. वटवृक्ष कुत्र अस्ति
2 विलानि फलानि कस्याम् सन्ति?OR
3. वटवृक्ष कीदृ नि पुश्पाणि?
4. बालक किदृ । अस्ति?​

Answers

Answered by shishir303
4

एकपदेन उत्तरः...

1. वटवृक्षः कुत्र अस्ति?

► नदीतीरे।

2. विशालानि फलानि कस्याम् सन्ति ?

► लतायम्।

3. वटवृक्ष कीदृशानि पुष्पाणि?

► लघूनि।

4. बालकः कीदृशः अस्ति?

► अल्पज्ञः

‘अवभोदनम्र’ पाठस्य अन्य प्रश्नः... (‘अवभोदनम्र’ पाठ के अन्य प्रश्न...)

O ग्रीष्मकालः कस्य कालस्य पश्चात् आगच्छति ?

► ग्रीष्मकालः वसन्तकालस्य  कालस्य पश्चात् आगच्छति

O जनाः किमर्थं पर्वतस्थलेषु गच्छन्ति ?

► जनाः विहाराय पर्वतस्थलेषु गच्छन्ति  

O ग्रीष्मकाले कस्य अभावः दृश्यते ?

► ग्रीष्मकाले  जलस्य अभावः दृश्यते

O ग्रीष्मकाले केषु वृक्षेषु रक्तानि पुष्पाणि आगच्छन्ति ?

► ग्रीष्मकाले गुलमोहरवृक्षेषु रक्तानि पुष्पाणि आगच्छन्ति।

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

Answered by kambojvandana49
2

Answer:

hgfafgyy4g thrbtfggrbykt vh

Similar questions