India Languages, asked by shalomsachin3545, 9 months ago

एकपदेन उत्तरत
(क) किं जयते?
(ख) कस्मात् वृष्टिः जायते?
(ग) शं नो वरुणः कस्य ध्येयवाक्यम्?
(घ) सिद्धिः केन भवति?
(ङ) ‘सत्यं शिवं सुन्दरम्’ कस्य ध्येयवाक्यम् अस्ति?

Answers

Answered by SushmitaAhluwalia
0

Answer:

एकपदेन उत्तरत

(क) किं जयते?

एतत् प्रस्नस्य उत्तरम् अस्ति -

सत्यम् जयते I

एकपदेन - सत्यम्

(ख) कस्मात् वृष्टिः जायते?

एतत् प्रस्नस्य उत्तरम् अस्ति -

आदित्यात् वृष्टिः जायते I

एकपदेन - आदित्यात्

(ग) शं नो वरुणः कस्य ध्येयवाक्यम्?

एतत् प्रस्नस्य उत्तरम् अस्ति -

शं नो वरुणः भारतीयजलसेनाया: ध्येयवाक्यम् I

एकपदेन - भारतीयजलसेनाया:

(घ) सिद्धिः केन भवति?

एतत् प्रस्नस्य उत्तरम् अस्ति -

सिद्धिः कर्मणाया भवति I

एकपदेन - कर्मणाया

(ङ) ‘सत्यं शिवं सुन्दरम्’ कस्य ध्येयवाक्यम् अस्ति?

एतत् प्रस्नस्य उत्तरम् अस्ति -

‘सत्यं शिवं सुन्दरम्’ राष्ट्रीयदुरदर्शनस्य ध्येयवाक्यम् अस्ति I

एकपदेन - राष्ट्रीयदुरदर्शनस्य

Explanation:

एतत् प्रस्न संस्कृत पाठ्यपुस्तक रञ्जनी कक्षा अष्ट: पाठ: त्रय: ध्येयवाक्यानि अस्ति।  

Similar questions