India Languages, asked by jeyakumar4375, 8 months ago

एकपदेन उत्तरत-

(क) श्रद्धा कतिविधा भवति?
(ख) देहिनां का स्वभावजा भवति?
(ग) आहारः कतिविधो भवति?
(घ) दु:खशोकामयप्रदाः आहाराः कस्य इष्टाः?
(ङ) कीदृशं वाक्यं वाङ्मयं तप उच्यते?
(च) देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?
(छ) प्रत्युपकारार्थ यद्दानं तत् कीदृशं दानं कथ्यते?
(ज) तामसं दानं पात्रेभ्य: दीयते अपात्रेभ्यः वा?

Answers

Answered by shishir303
0

(क) श्रद्धा कतिविधा भवति?

► श्रद्धा त्रिविधा भवति। सात्त्विकी, राजसी चैव तामसी।

(ख) देहिनां का स्वभावजा भवति?

►  देहिनां श्रद्धा सा स्वभावजा भवति।

(ग) आहारः कतिविधो भवति?

►  आहारः त्रिविधों भवति। यज्ञस्तपस्तथा दानं।

(घ) दु:खशोकामयप्रदाः आहाराः कस्य इष्टाः?

►  दुःखसोखामप्रदाः आहारः राजसस्येष्टा।

(ङ) कीदृशं वाक्यं वाङ्मयं तप उच्यते?

►  अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।  स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।।

(च) देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?

►  देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् भवति।

(छ) प्रत्युपकारार्थ यद्दानं तत् कीदृशं दानं कथ्यते?

►  प्रत्युपकारार्थ यद्दानं तत् दानं राजसं कथ्यते।

(ज) तामसं दानं पात्रेभ्य: दीयते अपात्रेभ्यः वा?

► तामसंदानं अदेशेकाले यद्दानमपात्रोभ्यश्च दीयते।

≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡

संस्कृत (शास्वती) ♦ कक्षा -11 ♦ त्रयोदशः पाठः (पाठ -13)

।। सत्त्वमाहो रजस्तमः ।।

इस पाठ से संबंधित अन्य प्रश्न के लिंक नीचे हैं—▼

पूर्णवाक्येन उत्तरत-

(क) श्रद्धा कस्य अनुरूपा भवति?

(ख) तामसा जनाः कान् यजन्ते?

(ग) के जनाः दम्भाहंकारसंयुक्ताः भवन्ति?

(घ) सात्त्विकप्रियाः आहाराः कीदृशाः भवन्ति?

(ङ) कि कि शारीरं तप उच्यते?

(च) राजसं दानं किम् उच्यते?

https://brainly.in/question/15100230

═══════════════════════════════════════════

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) अयं पुरुषः श्रद्धामयः भवति।

(ख) सात्त्विकाः देवान् यजन्ते।

(ग) पर्युषितं भोजनं तामसप्रियं भवति।

(घ) शारीरं तप उच्यते।

(ङ) वाङ्मयं तप उच्यते।

(च) यदानम् अपात्रेभ्यः दीयते।

https://brainly.in/question/15100512

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions